Śrīkoṣa
Chapter 29

Verse 29.15

हव्यभूमेर्विशेषाच्च (क्, ख्: विशेषाच्च * * *) पीते तु द्विगुणोच्छ्रिते
तत्तद्द्विचतुरश्रं तु व्यष्टाश्रं (क्, ख्, ग्, घ्: व्यष्टाग्रं परि) परिमण्डलम् ॥ १९ ॥