Śrīkoṣa
Chapter 29

Verse 29.22

समापाद्यानुपातेन समं श्लक्ष्णं गजोष्ठवत् ।
समाश्रित्य स्वकं ? मूर्तिं विचित्रां गुणलक्षणाम् ॥ ३१ ॥