Śrīkoṣa
Chapter 29

Verse 29.26

सचतुर्मेखले धिष्ण्ये मेखलासु चतसृषु ।
चतुरात्मानमव्यक्तं तत्र प्राक् परिधेः स्वयम् ॥ ३५ ॥