Śrīkoṣa
Chapter 29

Verse 29.27

समस्सम्पूर्णमूर्तीनां ममा * * * मोक्षजम् (ग्, घ्: ममान्ययमोक्षजम्) ।
गुणद्वयद्वयात्मानमच्युताद्यं क्रमात् त्रयम् ॥ ३६ ॥