Śrīkoṣa
Chapter 29

Verse 29.30

सङ्कोचः कुण्डनेमीनामनुकाले (मनुकल्पे इति स्यात्) त्वतः शृणु ।
चतुर्भागा तु पा ? विप्र ह्युत्तमादिव्यपेक्षया ॥ ४१ ॥