Śrīkoṣa
Chapter 29

Verse 29.34

सवृत्ताष्टाश्रतुर्यान्त्री ? पीठानामूर्ध्वतोऽब्जज ।
खातोऽष्टमेखलानां च योनिः पीठस्य पौष्कर ॥ ४७ ॥