Śrīkoṣa
Chapter 29

Verse 29.37

अपरा प्रकृतधिष्ण्यानां नानाकारं यथानलात् ।
एतदेवाग्निरूपा वै कुण्डभावान्नि ? कर्मणि ॥ ५० ॥