Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.39
Previous
Next
Original
सर्वं सिद्धिदमग्नेर्वै हुतं यद्दहतेऽखिलम् ।
पुरस्तात् * * * * सम्यक् (ग्, घ्: पुरस्तात् सन्धम्) क्रमाल्लङ्घं बलं स्वयम् ॥ ५२ ॥
Previous Verse
Next Verse