Śrīkoṣa
Chapter 29

Verse 29.39

सर्वं सिद्धिदमग्नेर्वै हुतं यद्दहतेऽखिलम् ।
पुरस्तात् * * * * सम्यक् (ग्, घ्: पुरस्तात् सन्धम्) क्रमाल्लङ्घं बलं स्वयम् ॥ ५२ ॥