Śrīkoṣa
Chapter 29

Verse 29.40

कोटिलक्षायुतगुणं द्रव्यं यद्विहितं हुतम् ।
विधूमे लेलिहानेऽग्नौ स्वे * * * * स्वशयाश्रिते (क्, ख्: ग्नौ स्वे * * *) ॥ ५३ ॥