Śrīkoṣa
Chapter 29

Verse 29.41

सहस्रशतसङ्ख्यं च जुहुयाद्द्रव्यसङ्ग्रहम् ।
दण्डकृद्विकपक्षं च * * * * निर्वाहकमक्षयम् ॥ ५४ ॥