Śrīkoṣa
Chapter 29

Verse 29.43

मुख्यकल्पो विलुप्ते (क्, ख्: विलुप्तेतु * * *) तु * * * * युक्तमथाब्जज ।
कुण्डानां विततानां च वंशवीर्यादिकं च यत् ॥ ५६ ॥