Śrīkoṣa
Chapter 29

Verse 29.45

वह्नेवो?ङ्कारवेगेनै रसता सूपरि द्विज ।
पातयेदाज्यदोहं द्राक् मध्ये मन्त्रात्मनो विभोः ॥ ६० ॥