Śrīkoṣa
Chapter 29

Verse 29.50

पूर्वसेवाविधेरूर्ध्वं प्रीत्यर्थं पूजितस्य च ।
लक्षजापादिके सिद्धे * * * * ब्रह्मदिने * * * * ॥ ६५ ॥