Śrīkoṣa
Chapter 29

Verse 29.51

समाप्ते तत्समे होमे * * * * विहितोऽथवाब्जज ।
अङ्गोनमङ्गतुल्यं (ग्, घ्: अंशोनमंशतुल्यम्) वा धान्यैर्बीजैस्तिलैः फलैः ॥ ६६ ॥