Śrīkoṣa
Chapter 29

Verse 29.57

अष्टावष्टौ त्यजन् (क्, ख्: त्यजन् * * *) यायात् शेषास्त्वेकाधिकाहि * * * * ।
आचास्ते वै परिज्ञेया ध्वजाद्य (न्य) ष्टौ यथाक्रमात् ॥ ७६ ॥