Śrīkoṣa
Chapter 29

Verse 29.58

तत्रैवमवशेषं यच्छुभं च शुभनस्स्मृतः ।
यूयं ? युग्मावशेषाच्च तृतीयाच्च मृगाधिपः ॥ ७७ ॥