Śrīkoṣa
Chapter 29

Verse 29.59

चतुष्टया स्ववृद्धिं च पञ्चका वृषभस्स्मृतः ।
करष्मका (क्, ख्: क * * *) च शेषाच्च गजा वै सप्तकात्तु वै ? ॥ ७८ ॥