Śrīkoṣa
Chapter 29

Verse 29.62

तद्दिर्घं पञ्चधा कुर्यात्तद्विस्तारं दलेन तु ।
सिद्धये मध्यदेशस्य विधेया यत्र पौष्कर ॥ ८१ ॥