Śrīkoṣa
Chapter 29

Verse 29.65

स्वं स्वं संवेदितं कुर्यात्तेन चावेदिकं (क्, ख्: चाथेदितम्) शुभम् ।
क्षितिमण्डलमध्यस्थभागेनाद्येन वै ततः ॥ ८६ ॥