Śrīkoṣa
Chapter 29

Verse 29.66

कमलं लक्षणोपेतं केवलं षोडशच्छदम् ।
सनालमभिनिर्वर्त्य केसरालं सकर्णिकम् ॥ ८७ ॥