Śrīkoṣa
Chapter 29

Verse 29.69

अतश्चान्तनुपातार्थं स्वष्टांशं पक्षगं पुनः ।
त्यक्त्वा समाचरेद्ध्रासं यथा स्याद्गजपाणिवत् ॥ ९१ ॥