Śrīkoṣa
Chapter 29

Verse 29.74

विधाय भागं प्रागुक्त * * * * * * * तम् ।
वेदिकाविधिहीनस्य शङ्खस्य वचनं हि यत् ॥ ९९ ॥