Śrīkoṣa
Chapter 29

Verse 29.75

सपादभागसमेतं कुर्यात्पञ्चाङ्गसम्मितम् ।
विस्तृते वाधिकं किञ्चित् न्यूनं (क्, ख्: किञ्चि * * *) वा राजते यथा ॥ १०० ॥