Śrīkoṣa
Chapter 29

Verse 29.77

कुक्षिदेशं (क्, ख्: कुक्षिदा * * * सृगाद्यै; ग्, घ्: कुक्षिदेशं चियाच्चैव) द्विधा चैव स्रगाद्यैरर्चयेत्ततः ।
वर्तते मूलमाश्रित्य दैर्घ्याद्भागत्रयं हि यत् ॥ १०२ ॥