Śrīkoṣa
Chapter 4

Verse 4.120

चतुरश्राणि वा कुर्यान्नानाकर्मयुतानि च ।
सपुष्पमञ्जरीपत्रविहगैरन्वितानि च ॥ १२१ ॥