Śrīkoṣa
Chapter 29

Verse 29.79

दण्डं कुर्याद्गदाकारं कण्ठविस्तारविस्तृतम् ।
द्विप्रकारं यथोद्दिष्टमन्ते * * * * लवणान्वितम् (ग्, घ्: द्दिष्टं तेषष्टिल्लवणा) ॥ १०४ ॥