Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.81
Previous
Next
Original
स्वस्तिकं लक्षणोपेतं (क्, ख्: लक्षणे मापेत् मध्यतः; ग्, घ्: मध्यमम्) मध्यतः कमलाङ्कितम् ।
कर्णिका (ग्, घ्: गण्डिका च नियश्रान्तम्) निचयश्श्चान्तं ? प्रत्यंशं रचयेत्ततः ॥ १०६ ॥
Previous Verse
Next Verse