Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.85
Previous
Next
Original
शतपत्रमधोवक्त्रं (क्, ख्: शतपत्र इत्याद्यर्धपञ्चकं गलितम्) पृथुलं चोर्ध्वकर्णिकम् ।
मुष्टिनिष्ठायुधौ ? (मुष्टिनिष्ठावधौ इति स्यात् ?) कुर्यात् बहुपर्णं सकेसरम् ॥ ११० ॥
Previous Verse
Next Verse