Śrīkoṣa
Chapter 29

Verse 29.86

अथवेदिक्षिपेत् ? पीठलक्षणं चापरं शृणु ।
विहितं चार्धकल्पेयं ? देवपीठोपमं शुभम् ॥ १११ ॥