Śrīkoṣa
Chapter 29

Verse 29.88

पद्मं चक्रारविन्दं वा * * * लक्षणलक्षितम् ।
किन्तु मानं विभागं च भूयः क्षेत्रवशात् शृणु ॥ ११३ ॥