Śrīkoṣa
Chapter 4

Verse 4.121

त्रिचतुःपञ्चषट्सप्तस्थौल्यादष्टाङ्गुलानि च ।
अष्टमाशायोधिकस्तु वेदैस्तन्निरवनेत् क्षितौ ॥ १२२ ॥