Śrīkoṣa
Chapter 29

Verse 29.89

ब्रह्मस्थानावधेः क्षेत्रं कृत्वा षड्भागभाजितम् ।
द्वौ भागौ भूषयेन्मध्ये कर्णिकापदसिद्धये ॥ ११ ४॥