Śrīkoṣa
Chapter 29

Verse 29.93

निम्नतां च नयेदीषत् क्षेत्रात् क्षेत्रं यथोदितम् ।
शेष एव सचक्रम्य * * * * मार्यचान्यथा (क्, ख्: क्रम्य * * *) ॥ ११८ ॥