Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.98
Previous
Next
Original
शतपत्रात्मनानन्तो (ग्, घ्: शतपत्रात्मनानीतमुष्टिस्थानं तवात्र धृक्) मुष्टिस्तेनन्तवात्र ? धृक् ।
अन्तर्बीजात्मभावेन स्थित्वा (ग्, घ्: भावेनस्थ * * * प्तकन्ध (य) वदर्या * * * शेत् पुनः) चोत्थमुखः पुनः ॥ १२३ ॥
Previous Verse
Next Verse