Śrīkoṣa
Chapter 1

Verse 1.31

कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुभावश्च कुहेतुश्च नास्तिकत्वं लयं व्रजेत् ॥ ३२ ॥