Śrīkoṣa
Chapter 29

Verse 29.100

सप्तपातालनालं च त्वगमक्षात्मनाम्बुजम् ? ।
यदाश्रित्य स्ववाहे तु ह्यमृतं जलवत् स्थितम् ॥ १२५ ॥