Śrīkoṣa
Chapter 29

Verse 29.105

स्रुक्स्रुवानां च होमार्थं तल्लक्षणमथोच्यते ।
आयशुद्धं समादाय प्रागुक्तगणलक्षितम् ॥ १३१ ॥