Śrīkoṣa
Chapter 29

Verse 29.108

वर्जयित्वाथ बाहुल्यं विस्तारार्धेन कल्प्य वै ।
कुर्यादाधारविश्रान्तं कमलं रचितान्वितम् ॥ १३४ ॥