Śrīkoṣa
Chapter 29

Verse 29.114

ईषद्वक्त्रा न साष्टांशादूर्ध्वे भागसमुज्झिताम् ।
पद्मवच्चोत्तमाङ्गं च ग्रीवानालं सकर्णिकम् ॥ १४० ॥