Śrīkoṣa
Chapter 29

Verse 29.116

अविभाग * * * * पृष्ठतस्तिर्यगाननम् (ख्: अविमुक्त * * * पृष्ठतः; ग्, घ्: अविभक्तं * * * पृष्ठतः) ।
कुर्याच्च कर्णिकामध्ये गोलकेनैव मुद्रितम् ॥ १४२ ॥