Śrīkoṣa
Chapter 29

Verse 29.117

कौस्तुभेनाङ्कितं चैव सौरभीयाश्रिणाथवा (क्, ख्: सौरभीयाग्रणी * * *) ।
सार्धहोमप्रमाणेन द्रव्यजाज्याहुतेः (क्, ख्: द्रव्य * * *) क्षमम् ॥ १४३ ॥