Śrīkoṣa
Chapter 4

Verse 4.124

एतद्द्वादशमांशेन तोरणं मानमब्जज ।
सममध्यत्रिभागं च सर्वदण्डेषु भूगतम् ॥ १२५ ॥