Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.119
Previous
Next
Original
साक्षादमृतमूर्तिर्वै वरुणः (क्, ख्: वरुणं तु वलात्मना) कमलात्मना ।
नालात्मना (ग्, घ्: नालार्थिना) तदस्त्रं च संस्थितं विघ्नभीतिकृत् ॥ १४५ ॥
Previous Verse
Next Verse