Śrīkoṣa
Chapter 29

Verse 29.122

अर्चने सग्निकार्ये तु यथोपकरणाखिलाः ।
सन्नार्य स्वकरणानां तु ह्येकस्मिन् स्वाश्रये स्थिताः ॥ १४८ ॥