Śrīkoṣa
Chapter 29

Verse 29.128

सम्पाद्य नलिनीं दिव्यां प्रफुल्लैरर्धपुष्पितैः ।
तथा (क्, ख्: इदमर्धं लुप्तम्) मुकुलितैः पद्मैस्सपद्मै रन्तरीकृतैः ॥ १५६ ॥