Śrīkoṣa
Chapter 29

Verse 29.130

उष्णीषं (ग्, घ्: सोष्णीषम्) चात्पलोपेतं संसिद्धा सुरभीरवैः ।
सनाला नलिनी तेषां तत्पात्रं पारमेश्वरम् ॥ १५९ ॥