Śrīkoṣa
Chapter 29

Verse 29.131

स्रग्गन्धव (क्: * * * स पुष्पे; ग्, घ्: सैगन्धवहन्तरस्ते स पुष्पे) तेरस्ते * * * * सपुष्पे चोपलद्वये ।
प्रणीतादीनि (ग्, घ्: कोशयोः प्रणीताअदीनि इत्यारभ्य अर्धपञ्चकं लुप्तम्) पात्राणि तृपयोग्यानि यान्यपि ॥ १६१ ॥