Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.131
Previous
Next
Original
स्रग्गन्धव (क्: * * * स पुष्पे; ग्, घ्: सैगन्धवहन्तरस्ते स पुष्पे) तेरस्ते * * * * सपुष्पे चोपलद्वये ।
प्रणीतादीनि (ग्, घ्: कोशयोः प्रणीताअदीनि इत्यारभ्य अर्धपञ्चकं लुप्तम्) पात्राणि तृपयोग्यानि यान्यपि ॥ १६१ ॥
Previous Verse
Next Verse