Śrīkoṣa
Chapter 29

Verse 29.132

तानि शङ्खाब्जहेतीशसंयुक्तान्यखिलानि च ।
विचित्रं रचना * * * * धातुदार्वमयानि (क्, ख्: धातुदार्वमजाति) वा ॥ १६२ ॥