Śrīkoṣa
Chapter 30

Verse 30.5

भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ।
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे ॥ ५ ॥