Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.15
Previous
Next
Original
तथापि बलवत्ताअ वै तत्तिथेस्तत्र कर्मणि ।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट् प्रभुः ॥ १५ ॥
Previous Verse
Next Verse